B 378-39 Viśiṣṭakhāḍamā(?)vidhi
Manuscript culture infobox
Filmed in: B 378/39
Title: Viśiṣṭakhāḍamā(?)vidhi
Dimensions: 20.8 x 7 cm x 7 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1648
Remarks:
Reel No. B 378-39
Inventory No. 87404
Title Vividhavaidikamantra
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, scattered
Size 20.8 x 7.0 cm
Binding Hole(s)
Folios 9
Lines per Folio 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/1648
Manuscript Features
Folios: 9 exposures.
Excerpts
Beginning
Oṃ brahmaṇe namaḥ || svastivācana || kranikrada(!) ||
oṃ āśuḥ śiśāno bṛṣabho na hīmo ghanāghanaḥ kṣobhaṇaś ca reṣaṇīnām | saṃkradano nimiṣa
ekavīraḥ śata guṃ śyenā ajayat śākamīndraḥ || (exp. 7t1–2)
/// oṁ candrāya na 2 || oṁ somāya 2 || oṁ vidhave 2 || oṁ tārādhipataye 2 || oṁ śaśine 2 || oṁ
oṣadhīṣāya 2 || oṁ ‥‥‥‥ 2 || oṁ uḍupataye 2 || oṁ niśākarāya 2 || oṁ śasāṃkāya 2 || ete
ṣoḍaśacandrā(!) || oṁ ādityāya 2 || || oṁ bhaumāya 2 || oṁ aṃgārāya 2 || (exp. 2: 1–3)
End
tanno vvāto mayo bhuvātu bheṣajaṃ tanmātā pṛthivī tatpitā dyauḥ | tadgrāvāṇaḥ somasūto mayo
bhuvastadaśvinā śṛṇutaṃ dhiṣṇā yuvam || 37 || tam īśānaṃ jagatas tasthuṣaspatiṃ dhiyaṃ jinvam ase
hūmahe vayam | pūṣā no yathāvvedasām asadvṛdhe akṣitā pāyūradabdhaḥ svastaye || 38 || svasti na
indro vṛddhaśravāḥ svastinaḥ pūṣā visvavedāḥ | svastinas tārkṣyo ariṣṭanemiḥ svastino bṛhaspatir
dadhātu || 39 || pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃ yāvāno vvidatheṣu (exp.10b3–7)
=== Colophon ===none
Microfilm Details
Reel No. B 378/39
Date of Filming 12-12-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 16-08-2011
Bibliography